A 74-17 Tarkasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 74/17
Title: Tarkasaṅgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 74-17 Inventory No. 77171
Title Tarkasaṃgraha
Author Annambhaṭṭa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.0 cm
Binding Hole none
Folios 7
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin under the abbreviation ta. saṃ. on the verso
Place of Deposit NAK
Accession No. 4/1576
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanam ||
bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 (2) ||
dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvākhyāḥ saptaiva padārthāḥ ||
tatra dravyāṇi || pṛthivyaptejovāyvākāśakā(3)ladigātmamanāṃsi navaiva ||
rūparasagaṃdhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadrava(4)tvasnehaśabdabuddhisukhaduḥkhechādveṣaprayatnadharmmādharmasaṃskārāś caturviṃśatir guṇāḥ || (fol. 1v1–4)
End
nityasaṃbaṃ(10)dhaḥ samavāyaḥ | ayutasiddhavṛttiḥ | yayo (!) dvayor madhye ekam aparāśrivāvatiṣṭhate (!) tāv ayutasiddhau | yathā avayavāvayavinau guṇaguṇinau (11) kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti |
anādiḥ sāntaḥ prāgabhāvaḥ | sādir anantaḥ pradhvaṃsābhāvaḥ | utpattyanantaraṃ kāryasya trai(12)kālikasaṃsargāvachinnapratiyogiko ʼtyantābhāvaḥ | yathā bhūtale ghaṭo nāsti iti | tādātmyāvachinnapratiyogiko ʼnyonyābhāvaḥ | (13) ghaṭaḥ paṭo na bhavati |
sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham ||
kaṇādanyāyamatayor bālavyutpatti(14)siddhaye |
annaṃbhaṭṭena viduṣā racitas tarkasaṅgrahaḥ || 1 || (fol. 7r9–14)
Colophon
|| iti śrīannaṃbhaṭṭena racitas tarkasaṅgrahaḥ samāptaḥ || ❁ || (fol. 7r14)
Microfilm Details
Reel No. A 74/17 = A 909/4
Date of Filming not indicated
Exposures 9
Used Copy Berlin
Type of Film negative
Remarks Fol. 7v, which was probably blank, has not been microfilmed; the same MS was microfilmed on reel no. A 909/4 on July 15th 1984.
Catalogued by DD
Date 02-07-2004
Bibliography